5 Maṅgalabuddhavaṃsa

“Koṇḍaññassa aparena,
maṅgalo nāma nāyako;
Tamaṃ loke nihantvāna,
dhammokkamabhidhārayi.

Atulāsi pabhā tassa,
jinehaññehi uttariṃ;
Candasūriyapabhaṃ hantvā,
dasasahassī virocati.

Sopi buddho pakāsesi,
caturo saccavaruttame;
Te te saccarasaṃ pītvā,
vinodenti mahātamaṃ.

Patvāna bodhimatulaṃ,
paṭhame dhammadesane;
Koṭisatasahassānaṃ,
dhammābhisamayo ahu.

Surindadevabhavane,
buddho dhammamadesayi;
Tadā koṭisahassānaṃ,
dutiyo samayo ahu.

Yadā sunando cakkavattī,
sambuddhaṃ upasaṅkami;
Tadā āhani sambuddho,
dhammabheriṃ varuttamaṃ.

Sunandassānucarā janatā,
Tadāsuṃ navutikoṭiyo;
Sabbepi te niravasesā,
Ahesuṃ ehi bhikkhukā.

Sannipātā tayo āsuṃ,
maṅgalassa mahesino;
Koṭisatasahassānaṃ,
paṭhamo āsi samāgamo.

Dutiyo koṭisatasahassānaṃ,
Tatiyo navutikoṭinaṃ;
Khīṇāsavānaṃ vimalānaṃ,
Tadā āsi samāgamo.

Ahaṃ tena samayena,
surucī nāma brāhmaṇo;
Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū.

Tamahaṃ upasaṅkamma,
Saraṇaṃ gantvāna satthuno;
Sambuddhappamukhaṃ saṃghaṃ,
Gandhamālena pūjayiṃ;
Pūjetvā gandhamālena,
Gavapānena tappayiṃ.

Sopi maṃ buddho byākāsi,
maṅgalo dvipaduttamo;
‘Aparimeyyito kappe,
ayaṃ buddho bhavissati.

Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.

Tassāpi vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.

Tadā pītimanubrūhanto,
sambodhivarapattiyā;
Buddhe datvāna maṃ gehaṃ,
pabbajiṃ tassa santike.

Suttantaṃ vinayañcāpi,
navaṅgaṃ satthusāsanaṃ;
Sabbaṃ pariyāpuṇitvā,
sobhayiṃ jinasāsanaṃ.

Tatthappamatto viharanto,
brahmaṃ bhāvetva bhāvanaṃ;
Abhiññāpāramiṃ gantvā,
brahmalokamagacchahaṃ.

Uttaraṃ nāma nagaraṃ,
uttaro nāma khattiyo;
Uttarā nāma janikā,
maṅgalassa mahesino.

Navavassasahassāni,
agāraṃ ajjha so vasi;
Yasavā sucimā sirīmā,
tayo pāsādamuttamā.

Samatiṃsasahassāni,
nāriyo samalaṅkatā;
Yasavatī nāma nārī,
sīvalo nāma atrajo.

Nimitte caturo disvā,
assayānena nikkhami;
Anūnaaṭṭhamāsāni,
padhānaṃ padahī jino.

Brahmunā yācito santo,
maṅgalo nāma nāyako;
Vatti cakkaṃ mahāvīro,
vane sirīvaruttame.

Sudevo dhammaseno ca,
ahesuṃ aggasāvakā;
Pālito nāmupaṭṭhāko,
maṅgalassa mahesino.

Sīvalā ca asokā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
nāgarukkhoti vuccati.

Nando ceva visākho ca,
ahesuṃ aggupaṭṭhakā;
Anulā ceva sutanā ca,
ahesuṃ aggupaṭṭhikā.

Aṭṭhāsīti ratanāni,
accuggato mahāmuni;
Tato niddhāvatī raṃsī,
anekasatasahassiyo.

Navutivassasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.

Yathāpi sāgare ūmī,
na sakkā tā gaṇetuye;
Tatheva sāvakā tassa,
na sakkā te gaṇetuye.

Yāva aṭṭhāsi sambuddho,
maṅgalo lokanāyako;
Na tassa sāsane atthi,
sakilesamaraṇaṃ tadā.

Dhammokkaṃ dhārayitvāna,
santāretvā mahājanaṃ;
Jalitvā dhūmaketūva,
nibbuto so mahāyaso.

Saṅkhārānaṃ sabhāvatthaṃ,
dassayitvā sadevake;
Jalitvā aggikkhandhova,
sūriyo atthaṅgato yathā.

Uyyāne vassare nāma,
Buddho nibbāyi maṅgalo;
Tatthevassa jinathūpo,
_Tiṃsayojanamuggato”ti. _


Maṅgalassa bhagavato vaṃso tatiyo.

18
0

Comments