13.2 Pupphathūpiyattheraapadāna

“Himavantassāvidūre,
kukkuro nāma pabbato;
Vemajjhe tassa vasati,
brāhmaṇo mantapāragū.

Pañca sissasahassāni,
parivārenti maṃ sadā;
Pubbuṭṭhāyī ca te āsuṃ,
mantesu ca visāradā.

Buddho loke samuppanno,
taṃ vijānātha no bhavaṃ;
Asītibyañjanānassa,
bāttiṃsavaralakkhaṇā.

Byāmappabho jinavaro,
ādiccova virocati;
Sissānaṃ vacanaṃ sutvā,
brāhmaṇo mantapāragū.

Assamā abhinikkhamma,
disaṃ pucchati sissake;
Yamhi dese mahāvīro,
vasati lokanāyako.

Tāhaṃ disaṃ namassissaṃ,
jinaṃ appaṭipuggalaṃ;
Udaggacitto sumano,
pūjesiṃ taṃ tathāgataṃ.

Etha sissā gamissāma,
dakkhissāma tathāgataṃ;
Vanditvā satthuno pāde,
sossāma jinasāsanaṃ.

Ekāhaṃ abhinikkhamma,
byādhiṃ paṭilabhiṃ ahaṃ;
Byādhinā pīḷito santo,
sālaṃ vāsayituṃ gamiṃ.

Sabbe sisse samānetvā,
apucchiṃ te tathāgataṃ;
Kīdisaṃ lokanāthassa,
guṇaṃ paramabuddhino.

Te me puṭṭhā viyākaṃsu,
Yathā dassāvino tathā;
Sakkaccaṃ buddhaseṭṭhaṃ taṃ,
Desesuṃ mama sammukhā.

Tesāhaṃ vacanaṃ sutvā,
sakaṃ cittaṃ pasādayiṃ;
Pupphehi thūpaṃ katvāna,
tattha kālaṅkato ahaṃ.

Te me sarīraṃ jhāpetvā,
agamuṃ buddhasantikaṃ;
Añjaliṃ paggahetvāna,
satthāramabhivādayuṃ.

Pupphehi thūpaṃ katvāna,
sugatassa mahesino;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjahaṃ.

Cattālīsasahassamhi,
kappe soḷasa khattiyā;
Nāmenaggisamā nāma,
cakkavattī mahabbalā.

Vīsakappasahassamhi,
rājāno cakkavattino;
Ghatāsanasanāmāva,
aṭṭhattiṃsa mahīpatī.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā pupphathūpiyo thero imā gāthāyo abhāsitthāti.


Pupphathūpiyattherassāpadānaṃ dutiyaṃ.

15
0

Comments