Purejāta

Naarūpāvacaro dhammo naarūpāvacarassa dhammassa purejātapaccayena paccayo—  ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ—  cakkhuṃ…pe…  vatthuṃ aniccato…pe…  domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe…  phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… . Vatthupurejātaṃ—  cakkhāyatanaṃ cakkhuviññāṇassa…pe…  kāyāyatanaṃ kāyaviññāṇassa…pe…  vatthu naarūpāvacarānaṃ khandhānaṃ purejātapaccayena paccayo. Naarūpāvacaro dhammo arūpāvacarassa dhammassa purejātapaccayena paccayo. Vatthupurejātaṃ—  vatthu arūpāvacarānaṃ khandhānaṃ purejātapaccayena paccayo.

Pacchājātapaccayena paccayo…  dve…  āsevanapaccayena paccayo…  tīṇi.

7
0

Comments