22.2 Pānadhidāyakattheraapadāna

“Āraññikassa isino,
cirarattatapassino;
Vuddhassa bhāvitattassa,
adāsiṃ pānadhiṃ ahaṃ.

Tena kammena dvipadinda,
lokajeṭṭha narāsabha;
Dibbayānaṃ anubhomi,
pubbakammassidaṃ phalaṃ.

Catunnavute ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
pānadhissa idaṃ phalaṃ.

Sattasattatito kappe,
aṭṭha āsiṃsu khattiyā;
Suyānā nāma nāmena,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo abhāsitthāti.


Pānadhidāyakattherassāpadānaṃ dutiyaṃ.

15
0

Comments