1.7.4.8 Ujjhānasaññīsikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū ujjhānasaññī paresaṃ pattaṃ olokenti…pe… .

**“Na ujjhānasaññī paresaṃ pattaṃ olokessāmīti sikkhā karaṇīyā”**ti. (38:183)

Na ujjhānasaññinā paresaṃ patto oloketabbo. Yo anādariyaṃ paṭicca ujjhānasaññī paresaṃ pattaṃ oloketi, āpatti dukkaṭassa.

Anāpatti— asañcicca, assatiyā, ajānantassa, “dassāmī”ti vā “dāpessāmī”ti vā oloketi, na ujjhānasaññissa, āpadāsu, ummattakassa, ādikammikassāti.


Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

15
0

Comments