4.2 Sāgatattheraapadāna

“Sobhito nāma nāmena,
ahosiṃ brāhmaṇo tadā;
Purakkhato sasissehi,
ārāmaṃ agamāsahaṃ.

Bhagavā tamhi samaye,
bhikkhusaṃghapurakkhato;
Ārāmadvārā nikkhamma,
aṭṭhāsi purisuttamo.

Tamaddasāsiṃ sambuddhaṃ,
dantaṃ dantapurakkhataṃ;
Sakaṃ cittaṃ pasādetvā,
santhaviṃ lokanāyakaṃ.

Ye keci pādapā sabbe,
mahiyā te virūhare;
Buddhimanto tathā sattā,
ruhanti jinasāsane.

Satthavāhosi sappañño,
mahesi bahuke jane;
Vipathā uddharitvāna,
pathaṃ ācikkhase tuvaṃ.

Danto dantaparikiṇṇo,
jhāyī jhānaratehi ca;
Ātāpī pahitattehi,
upasantehi tādibhi.

Alaṅkato parisāhi,
puññañāṇehi sobhati;
Pabhā niddhāvate tuyhaṃ,
sūriyodayane yathā.

Pasannacittaṃ disvāna,
mahesī padumuttaro;
Bhikkhusaṃghe ṭhito satthā,
imā gāthā abhāsatha.

‘Yo so hāsaṃ janetvāna,
mamaṃ kittesi brāhmaṇo;
Kappānaṃ satasahassaṃ,
devaloke ramissati.

Tusitā hi cavitvāna,
sukkamūlena codito;
Gotamassa bhagavato,
sāsane pabbajissati.

Tena kammena sukatena,
arahattaṃ labhissati;
Sāgato nāma nāmena,
hessati satthu sāvako’.

Pabbajitvāna kāyena,
pāpakammaṃ vivajjayiṃ;
Vacīduccaritaṃ hitvā,
ājīvaṃ parisodhayiṃ.

Evaṃ viharamānohaṃ,
tejodhātūsu kovido;
Sabbāsave pariññāya,
viharāmi anāsavo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sāgato thero imā gāthāyo abhāsitthāti.


Sāgatattherassāpadānaṃ dutiyaṃ.

16
0

Comments