1.10 Khallāṭiyapetivatthu

“Kā nu antovimānasmiṃ,
tiṭṭhantī nūpanikkhami;
Upanikkhamassu bhadde,
passāma taṃ bahiṭṭhitan”ti.

“Aṭṭīyāmi harāyāmi,
naggā nikkhamituṃ bahi;
Kesehamhi paṭicchannā,
puññaṃ me appakaṃ katan”ti.

“Handuttarīyaṃ dadāmi te,
idaṃ dussaṃ nivāsaya;
Idaṃ dussaṃ nivāsetvā,
ehi nikkhama sobhane;
Upanikkhamassu bhadde,
passāma taṃ bahiṭṭhitan”ti.

“Hatthena hatthe te dinnaṃ,
na mayhaṃ upakappati;
Esetthupāsako saddho,
sammāsambuddhasāvako.

Etaṃ acchādayitvāna,
mama dakkhiṇamādisa;
Tathāhaṃ sukhitā hessaṃ,
sabbakāmasamiddhinī”ti.

Tañca te nhāpayitvāna,
vilimpetvāna vāṇijā;
Vatthehacchādayitvāna,
tassā dakkhiṇamādisuṃ.

Samanantarānuddiṭṭhe,
vipāko udapajjatha;
Bhojanacchādanapānīyaṃ,
dakkhiṇāya idaṃ phalaṃ.

Tato suddhā sucivasanā,
kāsikuttamadhārinī;
Hasantī vimānā nikkhami,
dakkhiṇāya idaṃ phalanti.

“Sucittarūpaṃ ruciraṃ,
vimānaṃ te pabhāsati;
Devate pucchitācikkha,
kissa kammassidaṃ phalan”ti.

“Bhikkhuno caramānassa,
doṇinimmajjaniṃ ahaṃ;
Adāsiṃ ujubhūtassa,
vippasannena cetasā.

Tassa kammassa kusalassa,
vipākaṃ dīghamantaraṃ;
Anubhomi vimānasmiṃ,
tañca dāni parittakaṃ.

Uddhaṃ catūhi māsehi,
kālakiriyā bhavissati;
Ekantakaṭukaṃ ghoraṃ,
nirayaṃ papatissahaṃ.

Catukkaṇṇaṃ catudvāraṃ,
vibhattaṃ bhāgaso mitaṃ;
Ayopākārapariyantaṃ,
ayasā paṭikujjitaṃ.

Tassa ayomayā bhūmi,
jalitā tejasā yutā;
Samantā yojanasataṃ,
pharitvā tiṭṭhati sabbadā.

Tatthāhaṃ dīghamaddhānaṃ,
dukkhaṃ vedissa vedanaṃ;
Phalañca pāpakammassa,
tasmā socāmahaṃ bhusan”ti.


Khallāṭiyapetivatthu dasamaṃ.

16
0

Comments