4.2.9 Tittirajātaka

“Susukhaṃ vata jīvāmi,
labhāmi ceva bhuñjituṃ;
Paripanthe ca tiṭṭhāmi,
kā nu bhante gatī mama”.

“Mano ce te nappaṇamati,
pakkhi pāpassa kammuno;
Abyāvaṭassa bhadrassa,
na pāpamupalimpati”.

“Ñātako no nisinnoti,
bahu āgacchate jano;
Paṭicca kammaṃ phusati,
tasmiṃ me saṅkate mano”.

“Na paṭicca kammaṃ phusati,
mano ce nappadussati;
Appossukkassa bhadrassa,
na pāpamupalimpatī”ti.


Tittirajātakaṃ navamaṃ.

15
0

Comments