45.1 Vibhītakamiñjiyattheraapadāna

“Kakusandho mahāvīro,
sabbadhammāna pāragū;
Gaṇamhā vūpakaṭṭho so,
agamāsi vanantaraṃ.

Bījamiñjaṃ gahetvāna,
latāya āvuṇiṃ ahaṃ;
Bhagavā tamhi samaye,
jhāyate pabbatantare.

Disvānahaṃ devadevaṃ,
vippasannena cetasā;
Dakkhiṇeyyassa vīrassa,
bījamiñjamadāsahaṃ.

Imasmiṃyeva kappamhi,
yaṃ miñjamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
bījamiñjassidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā vibhītakamiñjiyo thero imā gāthāyo abhāsitthāti.


Vibhītakamiñjiyattherassāpadānaṃ paṭhamaṃ.

15
0

Comments