14.10 Piyālaphaladāyakattheraapadāna

“Pārāvato tadā āsiṃ,
paraṃ anuparodhako;
Pabbhāre seyyaṃ kappemi,
avidūre sikhisatthuno.

Sāyaṃ pātañca passāmi,
buddhaṃ lokagganāyakaṃ;
Deyyadhammo ca me natthi,
dvipadindassa tādino.

Piyālaphalamādāya,
agamaṃ buddhasantikaṃ;
Paṭiggahesi bhagavā,
lokajeṭṭho narāsabho.

Tato paraṃ upādāya,
paricāriṃ vināyakaṃ;
Tena cittappasādena,
tattha kālaṅkato ahaṃ.

Ekattiṃse ito kappe,
yaṃ phalaṃ adadiṃ ahaṃ;
Duggatiṃ nābhijānāmi,
phaladānassidaṃ phalaṃ.

Ito pannarase kappe,
tayo āsuṃ piyālino;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā gāthāyo abhāsitthāti.


Piyālaphaladāyakattherassāpadānaṃ dasamaṃ.


Sobhitavaggo cuddasamo.


Tassuddānaṃ

Sobhitasudassano ca,
candano pupphachadano;
Raho campakapupphī ca,
atthasandassakena ca.

Ekapasādī sāladado,
dasamo phaladāyako;
Gāthāyo sattati dve ca,
gaṇitāyo vibhāvibhi.

16
0

Comments