3.5.5 Kusalarāsisutta
“‘Kusalarāsī’ti, bhikkhave, vadamāno cattāro satipaṭṭhāne sammā vadamāno vadeyya. Kevalo hāyaṃ, bhikkhave, kusalarāsi, yadidaṃ— cattāro satipaṭṭhānā.
Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. ‘Kusalarāsī’ti, bhikkhave, vadamāno ime cattāro satipaṭṭhāne sammā vadamāno vadeyya. Kevalo hāyaṃ, bhikkhave, kusalarāsi, yadidaṃ— cattāro satipaṭṭhānā”ti.
Pañcamaṃ.
150