7.1.8 Cāpaṅgapañha
“Bhante nāgasena, ‘cāpassa ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?
“Yathā, mahārāja, cāpo sutacchito namito yāvaggamūlaṃ samakameva anunamati nappaṭitthambhati; evameva kho, mahārāja, yoginā yogāvacarena theranavamajjhimasamakesu anunamitabbaṃ nappaṭipharitabbaṃ. Idaṃ, mahārāja, cāpassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena vidhura (puṇṇaka) jātake—
‘Cāpovūnudaro dhīro,
vaṃso vāpi pakampaye;
Paṭilomaṃ na vatteyya,
sa rājavasatiṃ vase’”ti.
Cāpaṅgapañho aṭṭhamo.
150