7.1.8 Cāpaṅgapañha

“Bhante nāgasena, ‘cāpassa ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?

“Yathā, mahārāja, cāpo sutacchito namito yāvaggamūlaṃ samakameva anunamati nappaṭitthambhati; evameva kho, mahārāja, yoginā yogāvacarena theranavamajjhimasamakesu anunamitabbaṃ nappaṭipharitabbaṃ. Idaṃ, mahārāja, cāpassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena vidhura (puṇṇaka) jātake—

‘Cāpovūnudaro dhīro,
vaṃso vāpi pakampaye;
Paṭilomaṃ na vatteyya,
sa rājavasatiṃ vase’”ti.


Cāpaṅgapañho aṭṭhamo.

15
0

Comments