1.7.5.4 Piṇḍukkhepakasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū piṇḍukkhepakaṃ bhuñjanti…pe… .

**“Na piṇḍukkhepakaṃ bhuñjissāmīti sikkhā karaṇīyā”**ti. (44:189)

Na piṇḍukkhepakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca piṇḍukkhepakaṃ bhuñjati, āpatti dukkaṭassa.

Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, khajjake, phalāphale, āpadāsu, ummattakassa, ādikammikassāti.


Catutthasikkhāpadaṃ niṭṭhitaṃ.

15
0

Comments