1.7.4.10 Ālopasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū dīghaṃ ālopaṃ karonti…pe… .

**“Parimaṇḍalaṃ ālopaṃ karissāmīti sikkhā karaṇīyā”**ti. (40:185)

Parimaṇḍalo ālopo kātabbo. Yo anādariyaṃ paṭicca dīghaṃ ālopaṃ karoti, āpatti dukkaṭassa.

Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, khajjake, phalāphale, uttaribhaṅge, āpadāsu, ummattakassa, ādikammikassāti.


Dasamasikkhāpadaṃ niṭṭhitaṃ.

Sakkaccavaggo catuttho.

16
0

Comments