1.1.10 Sasapaṇḍitacariya

“Punāparaṃ yadā homi,
Sasako pavanacārako;
Tiṇapaṇṇasākaphalabhakkho,
Paraheṭhanavivajjito.

Makkaṭo ca siṅgālo ca,
suttapoto cahaṃ tadā;
Vasāma ekasāmantā,
sāyaṃ pāto ca dissare.

Ahaṃ te anusāsāmi,
kiriye kalyāṇapāpake;
‘Pāpāni parivajjetha,
kalyāṇe abhinivissatha’.

Uposathamhi divase,
candaṃ disvāna pūritaṃ;
Etesaṃ tattha ācikkhiṃ,
‘divaso ajjuposatho.

Dānāni paṭiyādetha,
dakkhiṇeyyassa dātave;
Datvā dānaṃ dakkhiṇeyye,
upavassathuposathaṃ’.

Te me sādhūti vatvāna,
yathāsatti yathābalaṃ;
Dānāni paṭiyādetvā,
dakkhiṇeyyaṃ gavesisuṃ.

Ahaṃ nisajja cintesiṃ,
dānaṃ dakkhiṇanucchavaṃ;
‘Yadihaṃ labhe dakkhiṇeyyaṃ,
kiṃ me dānaṃ bhavissati.

Na me atthi tilā muggā,
māsā vā taṇḍulā ghataṃ;
Ahaṃ tiṇena yāpemi,
na sakkā tiṇa dātave.

Yadi koci eti dakkhiṇeyyo,
Bhikkhāya mama santike;
Dajjāhaṃ sakamattānaṃ,
Na so tuccho gamissati’.

Mama saṅkappamaññāya,
sakko brāhmaṇavaṇṇinā;
Āsayaṃ me upāgacchi,
dānavīmaṃsanāya me.

Tamahaṃ disvāna santuṭṭho,
idaṃ vacanamabraviṃ;
‘Sādhu khosi anuppatto,
ghāsahetu mamantike.

Adinnapubbaṃ dānavaraṃ,
ajja dassāmi te ahaṃ;
Tuvaṃ sīlaguṇūpeto,
ayuttaṃ te paraheṭhanaṃ.

Ehi aggiṃ padīpehi,
nānākaṭṭhe samānaya;
Ahaṃ pacissamattānaṃ,
pakkaṃ tvaṃ bhakkhayissasi’.

‘Sādhū’ti so haṭṭhamano,
nānākaṭṭhe samānayi;
Mahantaṃ akāsi citakaṃ,
katvā aṅgāragabbhakaṃ.

Aggiṃ tattha padīpesi,
yathā so khippaṃ mahā bhave;
Phoṭetvā rajagate gatte,
ekamantaṃ upāvisiṃ.

Yadā mahākaṭṭhapuñjo,
āditto dhamadhamāyati;
Taduppatitvā papatiṃ,
majjhe jālasikhantare.

Yathā sītodakaṃ nāma,
Paviṭṭhaṃ yassa kassaci;
Sameti darathapariḷāhaṃ,
Assādaṃ deti pīti ca.

Tatheva jalitaṃ aggiṃ,
paviṭṭhassa mamaṃ tadā;
Sabbaṃ sameti darathaṃ,
yathā sītodakaṃ viya.

Chaviṃ cammaṃ maṃsaṃ nhāruṃ,
Aṭṭhiṃ hadayabandhanaṃ;
Kevalaṃ sakalaṃ kāyaṃ,
_Brāhmaṇassa adāsahan”ti. _


Sasapaṇḍitacariyaṃ dasamaṃ.


Akittivaggo paṭhamo.


Tassuddānaṃ

Akittibrāhmaṇo saṅkho,
kururājā dhanañcayo;
Mahāsudassano rājā,
mahāgovindabrāhmaṇo.

Nimi candakumāro ca,
sivi vessantaro saso;
Ahameva tadā āsiṃ,
yo te dānavare adā.

Ete dānaparikkhārā,
ete dānassa pāramī;
Jīvitaṃ yācake datvā,
imaṃ pārami pūrayiṃ.

Bhikkhāya upagataṃ disvā,
sakattānaṃ pariccajiṃ;
Dānena me samo natthi,
esā me dānapāramīti.


Dānapāraminiddeso niṭṭhito.

15
0

Comments