3.6 Dhūpadāyakattheraapadāna

“Siddhatthassa bhagavato,
lokajeṭṭhassa tādino;
Kuṭidhūpaṃ mayā dinnaṃ,
vippasannena cetasā.

Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Sabbesampi piyo homi,
dhūpadānassidaṃ phalaṃ.

Catunnavutito kappe,
yaṃ dhūpamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
dhūpadānassidaṃ phalaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā dhūpadāyako thero imā gāthāyo abhāsitthāti.


Dhūpadāyakattherassāpadānaṃ chaṭṭhaṃ.

15
0

Comments