5.1.7 Upacālāsutta

Sāvatthinidānaṃ. Atha kho upacālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā…pe…  aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena upacālā bhikkhunī tenupasaṅkami; upasaṅkamitvā upacālaṃ bhikkhuniṃ etadavoca—

“kattha nu tvaṃ, bhikkhuni, uppajjitukāmā”ti?

“Na khvāhaṃ, āvuso, katthaci uppajjitukāmā”ti.

“Tāvatiṃsā ca yāmā ca,
tusitā cāpi devatā;
Nimmānaratino devā,
ye devā vasavattino;
Tattha cittaṃ paṇidhehi,
ratiṃ paccanubhossasī”ti.

“Tāvatiṃsā ca yāmā ca,
tusitā cāpi devatā;
Nimmānaratino devā,
ye devā vasavattino;
Kāmabandhanabaddhā te,
enti māravasaṃ puna.

Sabbo ādīpito loko,
sabbo loko padhūpito;
Sabbo pajjālito loko,
sabbo loko pakampito.

Akampitaṃ apajjalitaṃ,
aputhujjanasevitaṃ;
Agati yattha mārassa,
tattha me nirato mano”ti.

Atha kho māro pāpimā “jānāti maṃ upacālā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.

15
0

Comments