2.1.2 Sukhavihārasutta

Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—

“Dvīhi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ; kāyassa bhedā paraṃ maraṇā sugati pāṭikaṅkhā. Katamehi dvīhi? Indriyesu guttadvāratāya ca, bhojane mattaññutāya ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ; kāyassa bhedā paraṃ maraṇā sugati pāṭikaṅkhā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—

“Cakkhu sotañca ghānañca,
jivhā kāyo tathā mano;
Etāni yassa dvārāni,
suguttāni ca bhikkhuno.

Bhojanamhi ca mattaññū,
indriyesu ca saṃvuto;
Kāyasukhaṃ cetosukhaṃ,
sukhaṃ so adhigacchati.

Aḍayhamānena kāyena,
Aḍayhamānena cetasā;
Divā vā yadi vā rattiṃ,
Sukhaṃ viharati tādiso”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.


Dutiyaṃ.

15
0

Comments