22.10 Pāpanivāriyattheraapadāna

“Piyadassissa bhagavato,
caṅkamaṃ sodhitaṃ mayā;
Naḷakehi paṭicchannaṃ,
vātātapanivāraṇaṃ.

Pāpaṃ vivajjanatthāya,
kusalassupasampadā;
Kilesānaṃ pahānāya,
padahiṃ satthu sāsane.

Ito ekādase kappe,
aggidevoti vissuto;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā pāpanivāriyo thero imā gāthāyo abhāsitthāti.


Pāpanivāriyattherassāpadānaṃ dasamaṃ.


Hatthivaggo bāvīsatimo.


Tassuddānaṃ

Hatthi pānadhi saccañca,
ekasaññi ca raṃsiko;
Sandhito tālavaṇṭañca,
tathā akkantasaññako;
Sappi pāpanivārī ca,
catuppaññāsa gāthakāti.

15
0

Comments