5.5 Pañcahatthiyattheraapadāna

“Sumedho nāma sambuddho,
gacchate antarāpaṇe;
Okkhittacakkhu mitabhāṇī,
satimā saṃvutindriyo.

Pañca uppalahatthāni,
āveḷatthaṃ ahaṃsu me;
Tena buddhaṃ apūjesiṃ,
pasanno sehi pāṇibhi.

Āropitā ca te pupphā,
chadanaṃ assu satthuno;
Samādhiṃsu mahānāgaṃ,
sissā ācariyaṃ yathā.

Tiṃsakappasahassamhi,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Ito vīsakappasate,
ahesuṃ pañca khattiyā;
Hatthiyā nāma nāmena,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā pañcahatthiyo thero imā gāthāyo abhāsitthāti.


Pañcahatthiyattherassāpadānaṃ pañcamaṃ.

15
0

Comments