9.1.11 Siṅgālasutta

Sāvatthiyaṃ viharati. “Assuttha no tumhe, bhikkhave, rattiyā paccūsasamayaṃ jarasiṅgālassa vassamānassā”ti?

“Evaṃ, bhante”. “Eso kho, bhikkhave, jarasiṅgālo ukkaṇḍakena nāma rogajātena phuṭṭho. So yena yena icchati tena tena gacchati; yattha yattha icchati tattha tattha tiṭṭhati; yattha yattha icchati tattha tattha nisīdati; yattha yattha icchati tattha tattha nipajjati; sītakopi naṃ vāto upavāyati. Sādhu khvassa, bhikkhave, yaṃ idhekacco sakyaputtiyapaṭiñño evarūpampi attabhāvapaṭilābhaṃ paṭisaṃvediyetha. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ—  ‘appamattā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti.


Ekādasamaṃ.

15
0

Comments