1.9 Mahāpesakārapetivatthu

“Gūthañca muttaṃ ruhirañca pubbaṃ,
Paribhuñjati kissa ayaṃ vipāko;
Ayaṃ nu kiṃ kammamakāsi nārī,
Yā sabbadā lohitapubbabhakkhā.

Navāni vatthāni subhāni ceva,
Mudūni suddhāni ca lomasāni;
Dinnānimissā kitakā bhavanti,
Ayaṃ nu kiṃ kammamakāsi nārī”ti.

“Bhariyā mamesā ahū bhadante,
Adāyikā maccharinī kadariyā;
Sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ,
Akkosati ca paribhāsati ca.

‘Gūthañca muttaṃ ruhirañca pubbaṃ,
Paribhuñja tvaṃ asuciṃ sabbakālaṃ;
Etaṃ te paralokasmiṃ hotu,
Vatthā ca te kitakasamā bhavantu’;
Etādisaṃ duccaritaṃ caritvā,
Idhāgatā cirarattāya khādatī”ti.


Mahāpesakārapetivatthu navamaṃ.

17
0

Comments