3.4.13 Tatiyamoranivāpasutta

“Tīhi, bhikkhave, dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Katamehi tīhi? Sammādiṭṭhiyā, sammāñāṇena, sammāvimuttiyā—  imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan”ti.


Terasamaṃ.


Yodhājīvavaggo cuddasamo.


Tassuddānaṃ

Yodho parisamittañca,
uppādā kesakambalo;
Sampadā vuddhi tayo assā,
tayo moranivāpinoti.

15
0

Comments