5.5 Dhotakamāṇavapucchā

“Pucchāmi taṃ bhagavā brūhi metaṃ, (iccāyasmā dhotako)
Vācābhikaṅkhāmi mahesi tuyhaṃ;
Tava sutvāna nigghosaṃ,
_Sikkhe nibbānamattano”. _

“Tenahātappaṃ karohi, (dhotakāti bhagavā)
Idheva nipako sato;
Ito sutvāna nigghosaṃ,
_Sikkhe nibbānamattano”. _

“Passāmahaṃ devamanussaloke,
Akiñcanaṃ brāhmaṇamiriyamānaṃ;
Taṃ taṃ namassāmi samantacakkhu,
_Pamuñca maṃ sakka kathaṃkathāhi”. _

“Nāhaṃ sahissāmi pamocanāya,
Kathaṃkathiṃ dhotaka kañci loke;
Dhammañca seṭṭhaṃ abhijānamāno,
_Evaṃ tuvaṃ oghamimaṃ taresi”. _

“Anusāsa brahme karuṇāyamāno,
Vivekadhammaṃ yamahaṃ vijaññaṃ;
Yathāhaṃ ākāsova abyāpajjamāno,
_Idheva santo asito careyyaṃ”. _

“Kittayissāmi te santiṃ, (dhotakāti bhagavā)
Diṭṭhe dhamme anītihaṃ;
Yaṃ viditvā sato caraṃ,
_Tare loke visattikaṃ”. _

“Tañcāhaṃ abhinandāmi,
mahesi santimuttamaṃ;
Yaṃ viditvā sato caraṃ,
_tare loke visattikaṃ”. _

“Yaṃ kiñci sampajānāsi, (dhotakāti bhagavā)
Uddhaṃ adho tiriyañcāpi majjhe;
Etaṃ viditvā saṅgoti loke,
_Bhavābhavāya mākāsi taṇhan”ti. _


Dhotakamāṇavapucchā pañcamī.

16
0

Comments