17.3 Khajjakadāyakattheraapadāna

“Tissassa kho bhagavato,
pubbe phalamadāsahaṃ;
Nāḷikerañca pādāsiṃ,
khajjakaṃ abhisammataṃ.

Buddhassa tamahaṃ datvā,
Tissassa tu mahesino;
Modāmahaṃ kāmakāmī,
Upapajjiṃ yamicchakaṃ.

Dvenavute ito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
phaladānassidaṃ phalaṃ.

Ito terasakappamhi,
rājā indasamo ahu;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā khajjakadāyako thero imā gāthāyo abhāsitthāti.


Khajjakadāyakattherassāpadānaṃ tatiyaṃ.

16
0

Comments