1.7.1.4 Dutiyasuppaṭicchannasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kāyaṃ vivaritvā antaraghare nisīdanti…pe… .
**“Suppaṭicchanno antaraghare nisīdissāmīti sikkhā karaṇīyā”**ti. (4:149)
Suppaṭicchannena antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare nisīdati, āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.
Catutthasikkhāpadaṃ niṭṭhitaṃ.
150