1.7.1.4 Dutiyasuppaṭicchannasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kāyaṃ vivaritvā antaraghare nisīdanti…pe… .

**“Suppaṭicchanno antaraghare nisīdissāmīti sikkhā karaṇīyā”**ti. (4:149)

Suppaṭicchannena antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare nisīdati, āpatti dukkaṭassa.

Anāpatti—  asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.


Catutthasikkhāpadaṃ niṭṭhitaṃ.

15
0

Comments