1.4.2.19 Ajjhattātītāniccasutta
“Cakkhu, bhikkhave, aniccaṃ atītaṃ…pe… jivhā aniccā atītā…pe… mano anicco atīto. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati…pe… jivhāyapi nibbindati…pe… manasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti.
170