28.2 Tilamuṭṭhidāyakattheraapadāna

“Mama saṅkappamaññāya,
satthā lokagganāyako;
Manomayena kāyena,
iddhiyā upasaṅkami.

Satthāraṃ upasaṅkantaṃ,
vanditvā purisuttamaṃ;
Pasannacitto sumano,
tilamuṭṭhimadāsahaṃ.

Ekanavutito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
tilamuṭṭhiyidaṃ phalaṃ.

Ito soḷasakappamhi,
tantiso nāma khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tilamuṭṭhidāyako thero imā gāthāyo abhāsitthāti.


Tilamuṭṭhidāyakattherassāpadānaṃ dutiyaṃ.

15
0

Comments