28.2 Tilamuṭṭhidāyakattheraapadāna
“Mama saṅkappamaññāya,
satthā lokagganāyako;
Manomayena kāyena,
iddhiyā upasaṅkami.
Satthāraṃ upasaṅkantaṃ,
vanditvā purisuttamaṃ;
Pasannacitto sumano,
tilamuṭṭhimadāsahaṃ.
Ekanavutito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
tilamuṭṭhiyidaṃ phalaṃ.
Ito soḷasakappamhi,
tantiso nāma khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā tilamuṭṭhidāyako thero imā gāthāyo abhāsitthāti.
Tilamuṭṭhidāyakattherassāpadānaṃ dutiyaṃ.
150