25.10 Uddālakadāyakattheraapadāna

“Kakudho nāma nāmena,
sayambhū aparājito;
Pavanā nikkhamitvāna,
anuppatto mahānadiṃ.

Uddālakaṃ gahetvāna,
sayambhussa adāsahaṃ;
Saṃyatassujubhūtassa,
pasannamānaso ahaṃ.

Ekattiṃse ito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
pupphadānassidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā uddālakadāyako thero imā gāthāyo abhāsitthāti.


Uddālakadāyakattherassāpadānaṃ dasamaṃ.


Tuvaradāyakavaggo pañcavīsatimo.


Tassuddānaṃ

Tuvaranāganaḷinā,
viravī kuṭidhūpako;
Patto dhātusattaliyo,
bimbi uddālakena ca;
Sattatiṃsati gāthāyo,
gaṇitāyo vibhāvibhi.

17
0

Comments