19.5 Soḷasakammādi

Kati kammāni vuttāni,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇoma te.

Soḷasa kammāni vuttāni,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇohi me.

Kati kammadosā vuttā,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇoma te.

Dvādasa kammadosā vuttā,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇohi me.

Kati kammasampattiyo vuttā,
Buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
Vinayāni suṇoma te.

Catasso kammasampattiyo vuttā,
Buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
Vinayāni suṇohi me.

Kati kammāni vuttāni,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇoma te.

Cha kammāni vuttāni,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇohi me.

Kati kammāni vuttāni,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇoma te.

Cattāri kammāni vuttāni,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇohi me.

Kati pārājikā vuttā,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇoma te.

Aṭṭha pārājikā vuttā,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇohi me.

Kati saṃghādisesā vuttā,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇoma te.

Tevīsa saṃghādisesā vuttā,
Buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
Vinayāni suṇohi me.

Kati aniyatā vuttā,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇoma te.

Dve aniyatā vuttā,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇohi me.

Kati nissaggiyā vuttā,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇoma te.

Dvecattālīsa nissaggiyā vuttā,
Buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
Vinayāni suṇohi me.

Kati pācittiyā vuttā,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇoma te.

Aṭṭhāsītisataṃ pācittiyā vuttā,
Buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
Vinayāni suṇohi me.

Kati pāṭidesanīyā vuttā,
Buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
Vinayāni suṇoma te.

Dvādasa pāṭidesanīyā vuttā,
Buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
Vinayāni suṇohi me.

Kati sekhiyā vuttā,
buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
vinayāni suṇoma te.

Pañcasattati sekhiyā vuttā,
Buddhenādiccabandhunā;
Vinayaṃ paṭijānantassa,
Vinayāni suṇohi me.

Yāva supucchitaṃ tayā,
yāva suvissajjitaṃ mayā;
Pucchāvissajjanāya vā,
natthi kiñci asuttakanti.


Dutiyagāthāsaṅgaṇikaṃ niṭṭhitaṃ.

20
0

Comments