1.2.3.2 Paccanīka

»  Na cakkhu nāyatananti?

Cakkhuṃ ṭhapetvā avasesā āyatanā na cakkhu, āyatanā. Cakkhuñca āyatanañca ṭhapetvā avasesā na ceva cakkhu na ca āyatanā.

«  Nāyatanā na cakkhāyatananti? Āmantā.

»  Na sotaṃ nāyatananti?

Sotaṃ ṭhapetvā…pe…  ghānaṃ ṭhapetvā…pe…  jivhaṃ ṭhapetvā…pe…  na ca āyatanā.

«  Nāyatanā na jivhāyatananti? Āmantā.

»  Na kāyo nāyatananti? Āmantā.

«  Nāyatanā na kāyāyatananti? Āmantā.

»  Na rūpaṃ nāyatananti?

Rūpaṃ ṭhapetvā…pe…  saddaṃ ṭhapetvā…pe…  gandhaṃ ṭhapetvā…pe…  rasaṃ ṭhapetvā…pe…  phoṭṭhabbaṃ ṭhapetvā…pe…  na ca āyatanā.

«  Nāyatanā na phoṭṭhabbāyatananti? Āmantā.

»  Na mano nāyatananti?

Manaṃ ṭhapetvā avasesā āyatanā na mano, āyatanā. Manañca āyatanañca ṭhapetvā avasesā na ceva mano na ca āyatanā.

«  Nāyatanā na manāyatananti? Āmantā.

»  Na dhammo nāyatananti? Āmantā.

«  Nāyatanā na dhammāyatananti? Āmantā.

12
0

Comments