3 Dīpaṅkarabuddhavaṃsa

“Tadā te bhojayitvāna,
sasaṃghaṃ lokanāyakaṃ;
Upagacchuṃ saraṇaṃ tassa,
dīpaṅkarassa satthuno.

Saraṇāgamane kañci,
nivesesi tathāgato;
Kañci pañcasu sīlesu,
sīle dasavidhe paraṃ.

Kassaci deti sāmaññaṃ,
caturo phalamuttame;
Kassaci asame dhamme,
deti so paṭisambhidā.

Kassaci varasamāpattiyo,
Aṭṭha deti narāsabho;
Tisso kassaci vijjāyo,
Chaḷabhiññā pavecchati.

Tena yogena janakāyaṃ,
ovadati mahāmuni;
Tena vitthārikaṃ āsi,
lokanāthassa sāsanaṃ.

Mahāhanusabhakkhandho,
dīpaṅkarassa nāmako;
Bahū jane tārayati,
parimoceti duggatiṃ.

Bodhaneyyaṃ janaṃ disvā,
satasahassepi yojane;
Khaṇena upagantvāna,
bodheti taṃ mahāmuni.

Paṭhamābhisamaye buddho,
koṭisatamabodhayi;
Dutiyābhisamaye nātho,
navutikoṭimabodhayi.

Yadā ca devabhavanamhi,
buddho dhammamadesayi;
Navutikoṭisahassānaṃ,
tatiyābhisamayo ahu.

Sannipātā tayo āsuṃ,
dīpaṅkarassa satthuno;
Koṭisatasahassānaṃ,
paṭhamo āsi samāgamo.

Puna nāradakūṭamhi,
pavivekagate jine;
Khīṇāsavā vītamalā,
samiṃsu satakoṭiyo.

Yamhi kāle mahāvīro,
sudassanasiluccaye;
Navakoṭisahassehi,
pavāresi mahāmuni.

Dasavīsasahassānaṃ,
dhammābhisamayo ahu;
Ekadvinnaṃ abhisamayā,
gaṇanāto asaṅkhiyā.

Vitthārikaṃ bāhujaññaṃ,
iddhaṃ phītaṃ ahū tadā;
Dīpaṅkarassa bhagavato,
sāsanaṃ suvisodhitaṃ.

Cattāri satasahassāni,
chaḷabhiññā mahiddhikā;
Dīpaṅkaraṃ lokaviduṃ,
parivārenti sabbadā.

Ye keci tena samayena,
jahanti mānusaṃ bhavaṃ;
Apattamānasā sekhā,
garahitā bhavanti te.

Supupphitaṃ pāvacanaṃ,
arahantehi tādihi;
Khīṇāsavehi vimalehi,
upasobhati sabbadā.

Nagaraṃ rammavatī nāma,
sudevo nāma khattiyo;
Sumedhā nāma janikā,
dīpaṅkarassa satthuno.

Dasavassasahassāni,
agāraṃ ajjha so vasi;
Haṃsā koñcā mayūrā ca,
tayo pāsādamuttamā.

Tīṇi satasahassāni,
nāriyo samalaṅkatā;
Padumā nāma sā nārī,
usabhakkhandho atrajo.

Nimitte caturo disvā,
hatthiyānena nikkhami;
Anūnadasamāsāni,
padhāne padahī jino.

Padhānacāraṃ caritvāna,
abujjhi mānasaṃ muni;
Brahmunā yācito santo,
dīpaṅkaro mahāmuni.

Vatti cakkaṃ mahāvīro,
nandārāme sirīghare;
Nisinno sirīsamūlamhi,
akā titthiyamaddanaṃ.

Sumaṅgalo ca tisso ca,
ahesuṃ aggasāvakā;
Sāgato nāmupaṭṭhāko,
dīpaṅkarassa satthuno.

Nandā ceva sunandā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
pipphalīti pavuccati.

Tapussabhallikā nāma,
ahesuṃ aggupaṭṭhakā;
Sirimā koṇā upaṭṭhikā,
dīpaṅkarassa satthuno.

Asītihatthamubbedho,
dīpaṅkaro mahāmuni;
Sobhati dīparukkhova,
sālarājāva phullito.

Satasahassavassāni,
āyu tassa mahesino;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.

Jotayitvāna saddhammaṃ,
santāretvā mahājanaṃ;
Jalitvā aggikkhandhova,
nibbuto so sasāvako.

Sā ca iddhi so ca yaso,
Tāni ca pādesu cakkaratanāni;
Sabbaṃ tamantarahitaṃ,
Nanu rittā sabbasaṅkhārā.

Dīpaṅkaro jino satthā,
Nandārāmamhi nibbuto;
Tatthevassa jinathūpo,
_Chattiṃsubbedhayojano”ti. _


Dīpaṅkarassa bhagavato vaṃso paṭhamo.

18
0

Comments