19.1 Kuṭajapupphiyattheraapadāna

“Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Sataraṃsiṃva uggataṃ;
Disaṃ anuvilokentaṃ,
Gacchantaṃ anilañjase.

Kuṭajaṃ pupphitaṃ disvā,
saṃvitthatasamotthataṃ;
Rukkhato ocinitvāna,
phussassa abhiropayiṃ.

Dvenavute ito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Ito sattarase kappe,
tayo āsuṃ supupphitā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo abhāsitthāti.


Kuṭajapupphiyattherassāpadānaṃ paṭhamaṃ.

16
0

Comments