33.5 Nimittasaññakattheraapadāna

“Candabhāgānadītīre,
vasāmi assame ahaṃ;
Suvaṇṇamigamaddakkhiṃ,
carantaṃ vipine ahaṃ.

Mige cittaṃ pasādetvā,
lokajeṭṭhaṃ anussariṃ;
Tena cittappasādena,
aññe buddhe anussariṃ.

Abbhatītā ca ye buddhā,
vattamānā anāgatā;
Evamevaṃ virocanti,
migarājāva te tayo.

Catunnavutito kappe,
yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi,
buddhasaññāyidaṃ phalaṃ.

Sattavīse ito kappe,
eko āsiṃ mahīpati;
Araññasattho nāmena,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā nimittasaññako thero imā gāthāyo abhāsitthāti.


Nimittasaññakattherassāpadānaṃ pañcamaṃ.

17
0

Comments