5.10 Kappamāṇavapucchā

“Majjhe sarasmiṃ tiṭṭhataṃ, (iccāyasmā kappo)
Oghe jāte mahabbhaye;
Jarāmaccuparetānaṃ,
Dīpaṃ pabrūhi mārisa;
Tvañca me dīpamakkhāhi,
_Yathāyidaṃ nāparaṃ siyā”. _

“Majjhe sarasmiṃ tiṭṭhataṃ, (kappāti bhagavā)
Oghe jāte mahabbhaye;
Jarāmaccuparetānaṃ,
_Dīpaṃ pabrūmi kappa te. _

Akiñcanaṃ anādānaṃ,
etaṃ dīpaṃ anāparaṃ;
Nibbānaṃ iti naṃ brūmi,
_jarāmaccuparikkhayaṃ. _

Etadaññāya ye satā,
Diṭṭhadhammābhinibbutā;
Na te māravasānugā,
_Na te mārassa paddhagū”ti. _


Kappamāṇavapucchā dasamā.

15
0

Comments