Upanissaya

Nīvaraṇo dhammo nīvaraṇassa dhammassa upanissayapaccayena paccayo—  ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe… . Pakatūpanissayo—  nīvaraṇāni nīvaraṇānaṃ upanissayapaccayena paccayo…  tīṇi.

Nonīvaraṇo dhammo nonīvaraṇassa dhammassa upanissayapaccayena paccayo—  ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe… . Pakatūpanissayo—  saddhaṃ upanissāya dānaṃ deti…pe…  sīlaṃ…pe…  uposathakammaṃ…pe…  jhānaṃ uppādeti, vipassanaṃ…pe…  maggaṃ…pe…  abhiññaṃ…pe…  samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe…  paññaṃ…pe…  mānaṃ…  diṭṭhiṃ…  patthanaṃ…  kāyikaṃ sukhaṃ…  kāyikaṃ dukkhaṃ…  utuṃ…  bhojanaṃ…  senāsanaṃ upanissāya dānaṃ deti…pe…  saṃghaṃ bhindati; saddhā…pe…  senāsanaṃ saddhāya…pe…  paññāya, rāgassa…pe…  patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo.

Nonīvaraṇo dhammo nīvaraṇassa dhammassa upanissayapaccayena paccayo (tīṇi upanissayā). Pakatūpanissayo—  saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe…  senāsanaṃ upanissāya pāṇaṃ hanati…pe…  saṃghaṃ bhindati; saddhā…pe…  senāsanaṃ rāgassa…pe…  patthanāya upanissayapaccayena paccayo.

Nonīvaraṇo dhammo nīvaraṇassa ca nonīvaraṇassa ca dhammassa upanissayapaccayena paccayo—  ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe… . Pakatūpanissayo—  saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe…  senāsanaṃ upanissāya pāṇaṃ hanati…pe…  saṃghaṃ bhindati; saddhā…pe…  senāsanaṃ nīvaraṇānaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo.

Nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa dhammassa upanissayapaccayena paccayo—  ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe… . Pakatūpanissayo—  nīvaraṇā ca sampayuttakā ca khandhā nīvaraṇānaṃ upanissayapaccayena paccayo…  tīṇi.

9
0

Comments