32.2 Bhojanadāyakattheraapadāna
“Sujāto sālalaṭṭhīva,
sobhañjanamivuggato;
Indalaṭṭhirivākāse,
virocati sadā jino.
Tassa devātidevassa,
vessabhussa mahesino;
Adāsi bhojanamahaṃ,
vippasannena cetasā.
Taṃ me buddho anumodi,
sayambhū aparājito;
Bhave nibbattamānamhi,
phalaṃ nibbattatū tava.
Ekattiṃse ito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
bhojanassa idaṃ phalaṃ.
Pañcavīse ito kappe,
eko āsiṃ amittako;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā bhojanadāyako thero imā gāthāyo abhāsitthāti.
Bhojanadāyakattherassāpadānaṃ dutiyaṃ.
180