3.5.1 Mahālomahaṃsacariya

“Susāne seyyaṃ kappemi,
Chavaṭṭhikaṃ upanidhāyahaṃ;
Gāmaṇḍalā upāgantvā,
Rūpaṃ dassentinappakaṃ.

Apare gandhamālañca,
bhojanaṃ vividhaṃ bahuṃ;
Upāyanānūpanenti,
haṭṭhā saṃviggamānasā.

Ye me dukkhaṃ upaharanti,
ye ca denti sukhaṃ mama;
Sabbesaṃ samako homi,
dayā kopo na vijjati.

Sukhadukkhe tulābhūto,
Yasesu ayasesu ca;
Sabbattha samako homi,
_Esā me upekkhāpāramī”ti. _


Mahālomahaṃsacariyaṃ pannarasamaṃ.


Yudhañjayavaggo tatiyo.


Tassuddānaṃ

Yudhañjayo somanasso,
ayogharabhisena ca;
Soṇanando mūgapakkho,
kapirājā saccasavhayo.

Vaṭṭako maccharājā ca,
kaṇhadīpāyano isi;
Sutasomo puna āsiṃ,
sāmo ca ekarājahu;
Upekkhāpāramī āsi,
iti vutthaṃ mahesinā.

Evaṃ bahubbidhaṃ dukkhaṃ,
sampattī ca bahubbidhā;
Bhavābhave anubhavitvā,
patto sambodhimuttamaṃ.

Datvā dātabbakaṃ dānaṃ,
sīlaṃ pūretvā asesato;
Nekkhamme pāramiṃ gantvā,
patto sambodhimuttamaṃ.

Paṇḍite paripucchitvā,
vīriyaṃ katvāna muttamaṃ;
Khantiyā pāramiṃ gantvā,
patto sambodhimuttamaṃ.

Katvā daḷhamadhiṭṭhānaṃ,
saccavācānurakkhiya;
Mettāya pāramiṃ gantvā,
patto sambodhimuttamaṃ.

Lābhālābhe yasāyase,
sammānanāvamānane;
Sabbattha samako hutvā,
patto sambodhimuttamaṃ.

Kosajjaṃ bhayato disvā,
vīriyārambhañca khemato;
Āraddhavīriyā hotha,
esā buddhānusāsanī.

Vivādaṃ bhayato disvā,
avivādañca khemato;
Samaggā sakhilā hotha,
esā buddhānusāsanī.

Pamādaṃ bhayato disvā,
appamādañca khemato;
Bhāvethaṭṭhaṅgikaṃ maggaṃ,
esā buddhānusāsanī.

Itthaṃ sudaṃ bhagavā attano pubbacariyaṃ sambhāvayamāno buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti.


Cariyāpiṭakaṃ niṭṭhitaṃ.

15
0

Comments