2.3.12 Nirodhadhammasutta
Sāvatthinidānaṃ. Āyasmā rādho bhagavantaṃ etadavoca—
“sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti.
“Yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca, rādha, nirodhadhammo? Rūpaṃ kho, rādha, nirodhadhammo; tatra te chando pahātabbo…pe… vedanā nirodhadhammo; tatra te chando pahātabbo…pe… saññā nirodhadhammo; tatra te chando pahātabbo…pe… saṅkhārā nirodhadhammo; tatra te chando pahātabbo…pe… viññāṇaṃ nirodhadhammo; tatra te chando pahātabbo…pe… yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo”ti.
Āyācanavaggo tatiyo.
Tassuddānaṃ
Māro ca māradhammo ca,
Aniccena apare duve;
Dukkhena ca duve vuttā,
Anattena tatheva ca;
Khayavayasamudayaṃ,
Nirodhadhammena dvādasāti.