2.3.12 Nirodhadhammasutta

Sāvatthinidānaṃ. Āyasmā rādho bhagavantaṃ etadavoca—

“sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti.

“Yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca, rādha, nirodhadhammo? Rūpaṃ kho, rādha, nirodhadhammo; tatra te chando pahātabbo…pe…  vedanā nirodhadhammo; tatra te chando pahātabbo…pe…  saññā nirodhadhammo; tatra te chando pahātabbo…pe…  saṅkhārā nirodhadhammo; tatra te chando pahātabbo…pe…  viññāṇaṃ nirodhadhammo; tatra te chando pahātabbo…pe…  yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo”ti.


Āyācanavaggo tatiyo.


Tassuddānaṃ

Māro ca māradhammo ca,
Aniccena apare duve;
Dukkhena ca duve vuttā,
Anattena tatheva ca;
Khayavayasamudayaṃ,
Nirodhadhammena dvādasāti.

16
0

Comments