1.1.5 Saṃkhittadhanasutta

“Sattimāni, bhikkhave, dhanāni. Katamāni satta? Saddhādhanaṃ, sīladhanaṃ, hirīdhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. Imāni kho, bhikkhave, satta dhanānīti.

Saddhādhanaṃ sīladhanaṃ,
hirī ottappiyaṃ dhanaṃ;
Sutadhanañca cāgo ca,
paññā ve sattamaṃ dhanaṃ.

Yassa ete dhanā atthi,
itthiyā purisassa vā;
Adaliddoti taṃ āhu,
amoghaṃ tassa jīvitaṃ.

Tasmā saddhañca sīlañca,
Pasādaṃ dhammadassanaṃ;
Anuyuñjetha medhāvī,
Saraṃ buddhāna sāsanan”ti.


Pañcamaṃ.

15
0

Comments