2.1.10 Vasabhattheragāthā

“Pubbe hanati attānaṃ,
pacchā hanati so pare;
Suhataṃ hanti attānaṃ,
vītaṃseneva pakkhimā.

Na brāhmaṇo bahivaṇṇo,
anto vaṇṇo hi brāhmaṇo;
Yasmiṃ pāpāni kammāni,
sa ve kaṇho sujampatī”ti.


…  Vasabho thero… .

Vaggo paṭhamo.


Tassuddānaṃ

Uttaro ceva piṇḍolo,
valliyo tīriyo isi;
Ajino ca meḷajino,
rādho surādho gotamo;
Vasabhena ime honti,
dasa therā mahiddhikāti.

15
0

Comments