13.1.5 Dūtajātaka

“Dūte te brahme pāhesiṃ,
Gaṅgātīrasmi jhāyato;
Tesaṃ puṭṭho na byākāsi,
Dukkhaṃ guyhamataṃ nu te”.

“Sace te dukkhamuppajje,
kāsīnaṃ raṭṭhavaḍḍhana;
Mā kho naṃ tassa akkhāhi,
yo taṃ dukkhā na mocaye.

Yo tassa dukkhajātassa,
ekaṅgamapi bhāgaso;
Vippamoceyya dhammena,
kāmaṃ tassa pavedaya.

Suvijānaṃ siṅgālānaṃ,
sakuṇānañca vassitaṃ;
Manussavassitaṃ rāja,
dubbijānataraṃ tato.

Api ce maññatī poso,
ñāti mitto sakhāti vā;
Yo pubbe sumano hutvā,
pacchā sampajjate diso.

Yo attano dukkhamanānupuṭṭho,
Pavedaye jantu akālarūpe;
Ānandino tassa bhavantimittā,
Hitesino tassa dukhī bhavanti.

Kālañca ñatvāna tathāvidhassa,
Medhāvīnaṃ ekamanaṃ viditvā;
Akkheyya tibbāni parassa dhīro,
Saṇhaṃ giraṃ atthavatiṃ pamuñce.

Sace ca jaññā avisayhamattano,
Na te hi mayhaṃ sukhāgamāya;
Ekova tibbāni saheyya dhīro,
Saccaṃ hirottappamapekkhamāno.

Ahaṃ raṭṭhe vicaranto,
nigame rājadhāniyo;
Bhikkhamāno mahārāja,
ācariyassa dhanatthiko.

Gahapatī rājapurise,
mahāsāle ca brāhmaṇe;
Alatthaṃ satta nikkhāni,
suvaṇṇassa janādhipa;
Te me naṭṭhā mahārāja,
tasmā socāmahaṃ bhusaṃ.

Purisā te mahārāja,
manasānuvicintitā;
Nālaṃ dukkhā pamocetuṃ,
tasmā tesaṃ na byāhariṃ.

Tvañca kho me mahārāja,
manasānuvicintito;
Alaṃ dukkhā pamocetuṃ,
tasmā tuyhaṃ pavedayiṃ”.

“Tassādāsi pasannatto,
kāsīnaṃ raṭṭhavaḍḍhano;
Jātarūpamaye nikkhe,
suvaṇṇassa catuddasā”ti.


Dūtajātakaṃ pañcamaṃ.

16
0

Comments