52.1 Kurañciyaphaladāyakattheraapadāna

“Migaluddo pure āsiṃ,
vipine vicaraṃ ahaṃ;
Addasaṃ virajaṃ buddhaṃ,
sabbadhammāna pāraguṃ.

Kurañciyaphalaṃ gayha,
buddhaseṭṭhassadāsahaṃ;
Puññakkhettassa tādino,
pasanno sehi pāṇibhi.

Ekatiṃse ito kappe,
yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi,
phaladānassidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Svāgataṃ vata me āsi,
buddhaseṭṭhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā kurañciyaphaladāyako thero imā gāthāyo abhāsitthāti.


Kurañciyaphaladāyakattherassāpadānaṃ paṭhamaṃ.

16
0

Comments