4.1.4 Daddarajātaka

“Imāni maṃ daddara tāpayanti,
Vācāduruttāni manussaloke;
Maṇḍūkabhakkhā udakantasevī,
Āsīvisaṃ maṃ avisā sapanti”.

“Sakā raṭṭhā pabbājito,
aññaṃ janapadaṃ gato;
Mahantaṃ koṭṭhaṃ kayirātha,
duruttānaṃ nidhetave.

Yattha posaṃ na jānanti,
jātiyā vinayena vā;
Na tattha mānaṃ kayirātha,
vasamaññātake jane.

Videsavāsaṃ vasato,
jātavedasamenapi;
Khamitabbaṃ sapaññena,
api dāsassa tajjitan”ti.


Daddarajātakaṃ catutthaṃ.

17
0

Comments