14.2 Sudassanattheraapadāna

“Vinatā nadiyā tīre,
pilakkhu phalito ahu;
Tāhaṃ rukkhaṃ gavesanto,
addasaṃ lokanāyakaṃ.

Ketakaṃ pupphitaṃ disvā,
vaṇṭe chetvānahaṃ tadā;
Buddhassa abhiropesiṃ,
sikhino lokabandhuno.

Yena ñāṇena pattosi,
accutaṃ amataṃ padaṃ;
Taṃ ñāṇaṃ abhipūjemi,
buddhaseṭṭha mahāmuni.

Ñāṇamhi pūjaṃ katvāna,
pilakkhumaddasaṃ ahaṃ;
Paṭiladdhomhi taṃ paññaṃ,
ñāṇapūjāyidaṃ phalaṃ.

Ekattiṃse ito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
ñāṇapūjāyidaṃ phalaṃ.

Ito terasakappamhi,
dvādasāsuṃ phaluggatā;
Sattaratanasampannā,
cakkavattī mahapphalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sudassano thero imā gāthāyo abhāsitthāti.


Sudassanattherassāpadānaṃ dutiyaṃ.

16
0

Comments