1.4.9 Paṭhamapajjunnadhītusutta

Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho kokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā kokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi—

“Vesāliyaṃ vane viharantaṃ,
Aggaṃ sattassa sambuddhaṃ;
Kokanadāhamasmi abhivande,
Kokanadā pajjunnassa dhītā.

Sutameva pure āsi,
Dhammo cakkhumatānubuddho;
Sāhaṃ dāni sakkhi jānāmi,
Munino desayato sugatassa.

Ye keci ariyaṃ dhammaṃ,
Vigarahantā caranti dummedhā;
Upenti roruvaṃ ghoraṃ,
Cirarattaṃ dukkhaṃ anubhavanti.

Ye ca kho ariye dhamme,
Khantiyā upasamena upetā;
Pahāya mānusaṃ dehaṃ,
Devakāyaṃ paripūressantī”ti.

15
0

Comments