4.10 Purābhedasutta

“Kathaṃdassī kathaṃsīlo,
upasantoti vuccati;
Taṃ me gotama pabrūhi,
_pucchito uttamaṃ naraṃ”. _

“Vītataṇho purā bhedā, (iti bhagavā)
Pubbamantamanissito;
Vemajjhe nupasaṅkheyyo,
_Tassa natthi purakkhataṃ. _

Akkodhano asantāsī,
avikatthī akukkuco;
Mantabhāṇī anuddhato,
_sa ve vācāyato muni. _

Nirāsatti anāgate,
atītaṃ nānusocati;
Vivekadassī phassesu,
_diṭṭhīsu ca na nīyati. _

Patilīno akuhako,
apihālu amaccharī;
Appagabbho ajeguccho,
_pesuṇeyye ca no yuto. _

Sātiyesu anassāvī,
atimāne ca no yuto;
Saṇho ca paṭibhānavā,
_na saddho na virajjati. _

Lābhakamyā na sikkhati,
alābhe ca na kuppati;
Aviruddho ca taṇhāya,
_rasesu nānugijjhati. _

Upekkhako sadā sato,
na loke maññate samaṃ;
Na visesī na nīceyyo,
_tassa no santi ussadā. _

Yassa nissayanā natthi,
ñatvā dhammaṃ anissito;
Bhavāya vibhavāya vā,
_taṇhā yassa na vijjati. _

Taṃ brūmi upasantoti,
Kāmesu anapekkhinaṃ;
Ganthā tassa na vijjanti,
_Atarī so visattikaṃ. _

Na tassa puttā pasavo,
Khettaṃ vatthuñca vijjati;
Attā vāpi nirattā vā,
_Na tasmiṃ upalabbhati. _

Yena naṃ vajjuṃ puthujjanā,
Atho samaṇabrāhmaṇā;
Taṃ tassa apurakkhataṃ,
_Tasmā vādesu nejati. _

Vītagedho amaccharī,
Na ussesu vadate muni;
Na samesu na omesu,
_Kappaṃ neti akappiyo. _

Yassa loke sakaṃ natthi,
Asatā ca na socati;
Dhammesu ca na gacchati,
_Sa ve santoti vuccatī”ti. _


Purābhedasuttaṃ dasamaṃ.

17
0

Comments