19.1 Kāyikādiāpatti

Kati āpattiyo kāyikā,
Kati vācasikā katā;
Chādentassa kati āpattiyo,
Kati saṃsaggapaccayā.

Chāpattiyo kāyikā,
Cha vācasikā katā;
Chādentassa tisso āpattiyo,
Pañca saṃsaggapaccayā.

Aruṇugge kati āpattiyo,
Kati yāvatatiyakā;
Katettha aṭṭha vatthukā,
Katihi sabbasaṅgaho.

Aruṇugge tisso āpattiyo,
Dve yāvatatiyakā;
Ekettha aṭṭha vatthukā,
Ekena sabbasaṅgaho.

Vinayassa kati mūlāni,
Yāni buddhena paññattā;
Vinayagarukā kati vuttā,
Duṭṭhullacchādanā kati.

Vinayassa dve mūlāni,
yāni buddhena paññattā;
Vinayagarukā dve vuttā,
dve duṭṭhullacchādanā.

Gāmantare kati āpattiyo,
Kati nadipārapaccayā;
Katimaṃsesu thullaccayaṃ,
Katimaṃsesu dukkaṭaṃ.

Gāmantare catasso āpattiyo,
Catasso nadipārapaccayā;
Ekamaṃse thullaccayaṃ,
Navamaṃsesu dukkaṭaṃ.

Kati vācasikā rattiṃ,
Kati vācasikā divā;
Dadamānassa kati āpattiyo,
Paṭiggaṇhantassa kittakā.

Dve vācasikā rattiṃ,
Dve vācasikā divā;
Dadamānassa tisso āpattiyo,
Cattāro ca paṭiggahe.

20
0

Comments