1.1.2 Padhānasutta
“Dvemāni, bhikkhave, padhānāni durabhisambhavāni lokasmiṃ. Katamāni dve? Yañca gihīnaṃ agāraṃ ajjhāvasataṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānatthaṃ padhānaṃ, yañca agārasmā anagāriyaṃ pabbajitānaṃ sabbūpadhipaṭinissaggatthaṃ padhānaṃ. Imāni kho, bhikkhave, dve padhānāni durabhisambhavāni lokasmiṃ.
Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ padhānānaṃ yadidaṃ sabbūpadhipaṭinissaggatthaṃ padhānaṃ. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ— ‘sabbūpadhipaṭinissaggatthaṃ padhānaṃ padahissāmā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti.
Dutiyaṃ.
150