2.8 Dhamma (nāvā) sutta

Yasmā hi dhammaṃ puriso vijaññā,
Indaṃva naṃ devatā pūjayeyya;
So pūjito tasmi pasannacitto,
_Bahussuto pātukaroti dhammaṃ. _

Tadaṭṭhikatvāna nisamma dhīro,
Dhammānudhammaṃ paṭipajjamāno;
Viññū vibhāvī nipuṇo ca hoti,
_Yo tādisaṃ bhajati appamatto. _

Khuddañca bālaṃ upasevamāno,
Anāgatatthañca usūyakañca;
Idheva dhammaṃ avibhāvayitvā,
_Avitiṇṇakaṅkho maraṇaṃ upeti. _

Yathā naro āpagamotaritvā,
Mahodakaṃ salilaṃ sīghasotaṃ;
So vuyhamāno anusotagāmī,
_Kiṃ so pare sakkhati tārayetuṃ. _

Tatheva dhammaṃ avibhāvayitvā,
Bahussutānaṃ anisāmayatthaṃ;
Sayaṃ ajānaṃ avitiṇṇakaṅkho,
_Kiṃ so pare sakkhati nijjhapetuṃ. _

Yathāpi nāvaṃ daḷhamāruhitvā,
Phiyena rittena samaṅgibhūto;
So tāraye tattha bahūpi aññe,
_Tatrūpayaññū kusalo mutīmā. _

Evampi yo vedagu bhāvitatto,
Bahussuto hoti avedhadhammo;
So kho pare nijjhapaye pajānaṃ,
_Sotāvadhānūpanisūpapanne. _

Tasmā have sappurisaṃ bhajetha,
Medhāvinañceva bahussutañca;
Aññāya atthaṃ paṭipajjamāno,
_Viññātadhammo sa sukhaṃ labhethāti. _


Nāvāsuttaṃ aṭṭhamaṃ.

16
0

Comments